Tuesday, October 10, 2023

Bi-Consonantal Glorification

 

~ Bi-Consonantal Glorification ~
A Sanskrit Verse glorifying the paramparā of Śrīla Rūpa Gosvāmī. The specialty of this verse is that it has been composed by using only two consonants — र् (r) and प् (p). The other syllables are vowels, anusvāra (nasal syllables) and visarga (aspirate syllables). These two consonants र् (r) and प् (p), are the ones which form the term — rūpa, and thus in glorification of Śrī Rūpa Gosvāmī, the verse has been composed using only these two consonants.
 
 

 
 
पुरुपारापाररूपां पापारेः पुरपप्रपाम् ।
पुररिपोरपि परां रप रूपपरंपराम् ॥ [ अनुष्टुप् ]
व्याख्या :— रूपपरंपरां श्रीरूपगोस्वामिनः परंपरां रप (कीर्तय) इत्यन्वयः । रप व्यक्तायां वाचि इत्यस्य परस्मैपदिनो धातोः लोटि रूपम् । कीदृशीं परंपराम् ? पुरुपारापारो विस्तृतभक्तिसमुद्र इव रूपं यस्यास्ताम् । तथा च या पापारेः ( = अघारेः = श्रीकृष्णस्य) पुरपाणां प्राणानां प्रपा इव तुष्टिदायिनी ताम् । पुरं देहं पाति रक्षतीति पुरपः प्राणः । तथा च या पुररिपोः त्रिपुरारेः श्रीशिवस्यापि परा ( = पूजनीया) ताम् ।
puru-pārāpāra-rūpāṁ
pāpāreḥ purapa-prapām
pura-ripor api parāṁ
rapa rūpa-paraṁparām
Sanskrit Explanation: rūpa-paraṁparāṁ śrī-rūpa-gosvāminaḥ paraṁparāṁ rapa ( = kīrtaya) ity anvayaḥ | rapa vyaktāyāṁ vāci ity asya parasmaipadino dhātoḥ loṭi rūpam | kīdṛśīṁ paraṁparām ? puru-pārāpāro vistṛta-bhakti-samudra iva rūpaṁ yasyās tām | tathā ca yā pāpārer ( = aghāreḥ = śrī-kṛṣṇasya) purapāṇāṁ prāṇānāṁ prapā iva tuṣṭi-dāyinī tām | puraṁ dehaṁ pāti rakṣatīti purapaḥ prāṇaḥ | tathā ca yā pura-ripoḥ tripurāreḥ śrī-śivasyāpi parā ( = pūjanīyā) tām |
English Translation: Glorify this paraṁparā of Śrī Rūpa Gosvāmī, which resembles a vast devotional ocean, which is like a fresh water supply that refreshes the life-airs of Śrī Krishna — the destroyer of all sinful reactions, and which is worshipable even for Śrī Śiva — the enemy of Tripura. 🙂🙏
— (Composition, Commentary and Translation by Hari Pārṣada Dāsa. 11 Oct 2023).

Crookedness that Confuses

        ~ Crookedness that Confuses ~ ​ ​ (Two Freshly Composed Verses) ​ ​ श्रीराधा सरला त्रिभङ्गवपुषा साकं त्वया संस्थिता हस्तं सा ददती तव...